B 353-11 Vyavahārapradīpa
Manuscript culture infobox
Filmed in: B 353/11
Title: Vyavahārapradīpa
Dimensions: 21 x 8.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1491
Remarks:
Reel No. B 353/11
Inventory No. 89547
Title Grahaṇavicāra
Remarks assigned to the Vyavahārapradīpa
Author Padmanābha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 20.0 x 8.7 cm
Binding Hole
Folios 12
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1491
Manuscript Features
Excerpts
Beginning
❖ oṃ śrīgurugaṇapataye namaḥ ||
atha grahaṇavicāraḥ ||
grahaṇaṃ nāma parvvapratipa(2)tsandhau rāhunā (!) sūryyāccandramasor gahaṇaṃ ||
|| tatra vṛddhagārgyaḥ ||
pūrṇṇimāpratipa(3)tsandhau rājuḥ svaravarṇṇamaṇḍalaṃ |
grasate candramarkkañ ca darśapratipadantare ||
tatra (4) saṃdhau parvvaṇo ʼntyamabhāgaḥ sparśakālaḥ ||
pratipadādimadhyabhāgo mokṣakā(5)laḥ || (fol.1v1–5)
End
triśanmāṣātmikaṃ (!) bhānu (!) vimbaṃ ca kārayed budhaḥ |
tāmrapātraṃ prakūrvvīta triṃśatpalamaya(5)n tathā ||
samauktikaṃ vṛṣaṃ caiva savastraṃ tatra dāpayet |
suvarṇṇadakṣiṇā proktā tataḥ śānti(6)m avāpnuyāt ||
snānavastraṃ ca dātavyaṃ brāhmaṇāya kuṭumbine || (fol. 12v4–6)
Colophon
|| iti miśrakṛṣṇadevātma(7)japadmanābhaviracite vyavahārapradīpe tṛtīyaśikhāyāṃ grahaṇaprakaraṇaṃ || śubhaṃ || (fol. 12v6–7)
Microfilm Details
Reel No. B 353/11
Date of Filming 06-10-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by MS
Date 09-11-2006