B 353-11 Vyavahārapradīpa

Manuscript culture infobox

Filmed in: B 353/11
Title: Vyavahārapradīpa
Dimensions: 21 x 8.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1491
Remarks:

Reel No. B 353/11

Inventory No. 89547

Title Grahaṇavicāra

Remarks assigned to the Vyavahārapradīpa

Author Padmanābha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 8.7 cm

Binding Hole

Folios 12

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1491

Manuscript Features

Excerpts

Beginning

❖ oṃ śrīgurugaṇapataye namaḥ ||

atha grahaṇavicāraḥ ||

grahaṇaṃ nāma parvvapratipa(2)tsandhau rāhunā (!) sūryyāccandramasor gahaṇaṃ ||

|| tatra vṛddhagārgyaḥ ||

pūrṇṇimāpratipa(3)tsandhau rājuḥ svaravarṇṇamaṇḍalaṃ |
grasate candramarkkañ ca darśapratipadantare ||
tatra (4) saṃdhau parvvaṇo ʼntyamabhāgaḥ sparśakālaḥ ||
pratipadādimadhyabhāgo mokṣakā(5)laḥ || (fol.1v1–5)

End

triśanmāṣātmikaṃ (!) bhānu (!) vimbaṃ ca kārayed budhaḥ |
tāmrapātraṃ prakūrvvīta triṃśatpalamaya(5)n tathā ||
samauktikaṃ vṛṣaṃ caiva savastraṃ tatra dāpayet |
suvarṇṇadakṣiṇā proktā tataḥ śānti(6)m avāpnuyāt ||
snānavastraṃ ca dātavyaṃ brāhmaṇāya kuṭumbine || (fol. 12v4–6)

Colophon

|| iti miśrakṛṣṇadevātma(7)japadmanābhaviracite vyavahārapradīpe tṛtīyaśikhāyāṃ grahaṇaprakaraṇaṃ || śubhaṃ || (fol. 12v6–7)

Microfilm Details

Reel No. B 353/11

Date of Filming 06-10-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS

Date 09-11-2006